A 336-27 Badarikāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/27
Title: Badarikāmāhātmya
Dimensions: 25.6 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1075
Remarks:


Reel No. A 336-27 Inventory No. 81341

Title Badarikāmāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.6 x 11.0 cm

Folios 44

Lines per Folio 7

Scribe Bhuvanānanda

Date of Copying Śāke 1776?

Place of Deposit NAK

Accession No. 4/1075

Manuscript Features

Twice filmed fol.8,

Excerpts

Beginning

–kasiddhayaḥ ||

kutra vā vasti śrīmān jagatām īśvareśvaraḥ || 7 ||

bhaktānām anuraktānām anugraha(2)kṛtālayaḥ ||

etad anyac ca sarvaṃ me parārthaika prayojana || 8 ||

vrūhi bhadrāya lokānām anugrahavica(3)kṣaṇaḥ ||

|| sūta uvāca ||

sādhu sādhu mahābhāga bhavān parahiterataḥ || 9 ||

haribhaktikṛtā(4)śakti (!) prakṣālitamanomalaḥ ||

adya me devakīputro hṛtpadmaṃ adhirohati || 10 || (fol. 2r1–4)

End

ādhivyādhibhayaṃ cauryyaṃ dāridrayaṃ(1) nopajāyate ||

pāpamṛtyur na sarppādiḥ saubhāgyaṃ cāpi jāyate || 67 ||

duḥsvapnagrahapīḍār yā pa(2)rarāṣṭre bhaye tathā ||

yuddhe yātrākṣaṇe caiva paṭhanīyaṃ prayatnataḥ || 68 ||

pūrṇaṃ vādhyāyamātraṃ vā (3)tad arddhaṃ vā vicakṣaṇāḥ ||

sarvakāryyasya siddhiḥ syān nātrakāryyā vicāraṇā || 69 || (fol. 44v7–45r3)

Colophon

|| iti (4)śrīskaṃdapurāṇe śrībadarīśamāhātmye śivakārttikeyasamvāde aṣṭamodhyāyaḥ samāptaḥ ||(5) || 8 || śubham bhūyāt || ||

rasamunimunicandrayute

śāke vārddhyāṣāḍhāsiteṣṭamyāṃ ||

(6)vinikhati(!) jinajo bhuvanā-

nando māhātmyaṃ śrībadaryyākhya (!) || || ❁ || ❁ || (fol. 45r3–6)

Microfilm Details

Reel No. A 336/27

Date of Filming 01-05-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 01-05-2004

Bibliography