A 336-27 Badarikāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/27
Title: Badarikāmāhātmya
Dimensions: 25.6 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1075
Remarks:
Reel No. A 336-27 Inventory No. 81341
Title Badarikāmāhātmya
Remarks assigned to the Skandapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.6 x 11.0 cm
Folios 44
Lines per Folio 7
Scribe Bhuvanānanda
Date of Copying Śāke 1776?
Place of Deposit NAK
Accession No. 4/1075
Manuscript Features
Twice filmed fol.8,
Excerpts
Beginning
–kasiddhayaḥ ||
kutra vā vasti śrīmān jagatām īśvareśvaraḥ || 7 ||
bhaktānām anuraktānām anugraha(2)kṛtālayaḥ ||
etad anyac ca sarvaṃ me parārthaika prayojana || 8 ||
vrūhi bhadrāya lokānām anugrahavica(3)kṣaṇaḥ ||
|| sūta uvāca ||
sādhu sādhu mahābhāga bhavān parahiterataḥ || 9 ||
haribhaktikṛtā(4)śakti (!) prakṣālitamanomalaḥ ||
adya me devakīputro hṛtpadmaṃ adhirohati || 10 || (fol. 2r1–4)
End
ādhivyādhibhayaṃ cauryyaṃ dāridrayaṃ(1) nopajāyate ||
pāpamṛtyur na sarppādiḥ saubhāgyaṃ cāpi jāyate || 67 ||
duḥsvapnagrahapīḍār yā pa(2)rarāṣṭre bhaye tathā ||
yuddhe yātrākṣaṇe caiva paṭhanīyaṃ prayatnataḥ || 68 ||
pūrṇaṃ vādhyāyamātraṃ vā (3)tad arddhaṃ vā vicakṣaṇāḥ ||
sarvakāryyasya siddhiḥ syān nātrakāryyā vicāraṇā || 69 || (fol. 44v7–45r3)
Colophon
|| iti (4)śrīskaṃdapurāṇe śrībadarīśamāhātmye śivakārttikeyasamvāde aṣṭamodhyāyaḥ samāptaḥ ||(5) || 8 || śubham bhūyāt || ||
rasamunimunicandrayute
śāke vārddhyāṣāḍhāsiteṣṭamyāṃ ||
(6)vinikhati(!) jinajo bhuvanā-
nando māhātmyaṃ śrībadaryyākhya (!) || || ❁ || ❁ || (fol. 45r3–6)
Microfilm Details
Reel No. A 336/27
Date of Filming 01-05-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 01-05-2004
Bibliography